Declension table of ?svānandapūrṇa

Deva

MasculineSingularDualPlural
Nominativesvānandapūrṇaḥ svānandapūrṇau svānandapūrṇāḥ
Vocativesvānandapūrṇa svānandapūrṇau svānandapūrṇāḥ
Accusativesvānandapūrṇam svānandapūrṇau svānandapūrṇān
Instrumentalsvānandapūrṇena svānandapūrṇābhyām svānandapūrṇaiḥ svānandapūrṇebhiḥ
Dativesvānandapūrṇāya svānandapūrṇābhyām svānandapūrṇebhyaḥ
Ablativesvānandapūrṇāt svānandapūrṇābhyām svānandapūrṇebhyaḥ
Genitivesvānandapūrṇasya svānandapūrṇayoḥ svānandapūrṇānām
Locativesvānandapūrṇe svānandapūrṇayoḥ svānandapūrṇeṣu

Compound svānandapūrṇa -

Adverb -svānandapūrṇam -svānandapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria