सुबन्तावली ?स्वानन्दपूर्ण

Roma

पुमान्एकद्विबहु
प्रथमास्वानन्दपूर्णः स्वानन्दपूर्णौ स्वानन्दपूर्णाः
सम्बोधनम्स्वानन्दपूर्ण स्वानन्दपूर्णौ स्वानन्दपूर्णाः
द्वितीयास्वानन्दपूर्णम् स्वानन्दपूर्णौ स्वानन्दपूर्णान्
तृतीयास्वानन्दपूर्णेन स्वानन्दपूर्णाभ्याम् स्वानन्दपूर्णैः स्वानन्दपूर्णेभिः
चतुर्थीस्वानन्दपूर्णाय स्वानन्दपूर्णाभ्याम् स्वानन्दपूर्णेभ्यः
पञ्चमीस्वानन्दपूर्णात् स्वानन्दपूर्णाभ्याम् स्वानन्दपूर्णेभ्यः
षष्ठीस्वानन्दपूर्णस्य स्वानन्दपूर्णयोः स्वानन्दपूर्णानाम्
सप्तमीस्वानन्दपूर्णे स्वानन्दपूर्णयोः स्वानन्दपूर्णेषु

समास स्वानन्दपूर्ण

अव्यय ॰स्वानन्दपूर्णम् ॰स्वानन्दपूर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria