Declension table of ?svāmikārttikānuprekṣā

Deva

FeminineSingularDualPlural
Nominativesvāmikārttikānuprekṣā svāmikārttikānuprekṣe svāmikārttikānuprekṣāḥ
Vocativesvāmikārttikānuprekṣe svāmikārttikānuprekṣe svāmikārttikānuprekṣāḥ
Accusativesvāmikārttikānuprekṣām svāmikārttikānuprekṣe svāmikārttikānuprekṣāḥ
Instrumentalsvāmikārttikānuprekṣayā svāmikārttikānuprekṣābhyām svāmikārttikānuprekṣābhiḥ
Dativesvāmikārttikānuprekṣāyai svāmikārttikānuprekṣābhyām svāmikārttikānuprekṣābhyaḥ
Ablativesvāmikārttikānuprekṣāyāḥ svāmikārttikānuprekṣābhyām svāmikārttikānuprekṣābhyaḥ
Genitivesvāmikārttikānuprekṣāyāḥ svāmikārttikānuprekṣayoḥ svāmikārttikānuprekṣāṇām
Locativesvāmikārttikānuprekṣāyām svāmikārttikānuprekṣayoḥ svāmikārttikānuprekṣāsu

Adverb -svāmikārttikānuprekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria