सुबन्तावली ?स्वामिकार्त्तिकानुप्रेक्षा

Roma

स्त्रीएकद्विबहु
प्रथमास्वामिकार्त्तिकानुप्रेक्षा स्वामिकार्त्तिकानुप्रेक्षे स्वामिकार्त्तिकानुप्रेक्षाः
सम्बोधनम्स्वामिकार्त्तिकानुप्रेक्षे स्वामिकार्त्तिकानुप्रेक्षे स्वामिकार्त्तिकानुप्रेक्षाः
द्वितीयास्वामिकार्त्तिकानुप्रेक्षाम् स्वामिकार्त्तिकानुप्रेक्षे स्वामिकार्त्तिकानुप्रेक्षाः
तृतीयास्वामिकार्त्तिकानुप्रेक्षया स्वामिकार्त्तिकानुप्रेक्षाभ्याम् स्वामिकार्त्तिकानुप्रेक्षाभिः
चतुर्थीस्वामिकार्त्तिकानुप्रेक्षायै स्वामिकार्त्तिकानुप्रेक्षाभ्याम् स्वामिकार्त्तिकानुप्रेक्षाभ्यः
पञ्चमीस्वामिकार्त्तिकानुप्रेक्षायाः स्वामिकार्त्तिकानुप्रेक्षाभ्याम् स्वामिकार्त्तिकानुप्रेक्षाभ्यः
षष्ठीस्वामिकार्त्तिकानुप्रेक्षायाः स्वामिकार्त्तिकानुप्रेक्षयोः स्वामिकार्त्तिकानुप्रेक्षाणाम्
सप्तमीस्वामिकार्त्तिकानुप्रेक्षायाम् स्वामिकार्त्तिकानुप्रेक्षयोः स्वामिकार्त्तिकानुप्रेक्षासु

अव्यय ॰स्वामिकार्त्तिकानुप्रेक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria