Declension table of ?svāduyukta

Deva

MasculineSingularDualPlural
Nominativesvāduyuktaḥ svāduyuktau svāduyuktāḥ
Vocativesvāduyukta svāduyuktau svāduyuktāḥ
Accusativesvāduyuktam svāduyuktau svāduyuktān
Instrumentalsvāduyuktena svāduyuktābhyām svāduyuktaiḥ svāduyuktebhiḥ
Dativesvāduyuktāya svāduyuktābhyām svāduyuktebhyaḥ
Ablativesvāduyuktāt svāduyuktābhyām svāduyuktebhyaḥ
Genitivesvāduyuktasya svāduyuktayoḥ svāduyuktānām
Locativesvāduyukte svāduyuktayoḥ svāduyukteṣu

Compound svāduyukta -

Adverb -svāduyuktam -svāduyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria