सुबन्तावली ?स्वादुयुक्त

Roma

पुमान्एकद्विबहु
प्रथमास्वादुयुक्तः स्वादुयुक्तौ स्वादुयुक्ताः
सम्बोधनम्स्वादुयुक्त स्वादुयुक्तौ स्वादुयुक्ताः
द्वितीयास्वादुयुक्तम् स्वादुयुक्तौ स्वादुयुक्तान्
तृतीयास्वादुयुक्तेन स्वादुयुक्ताभ्याम् स्वादुयुक्तैः स्वादुयुक्तेभिः
चतुर्थीस्वादुयुक्ताय स्वादुयुक्ताभ्याम् स्वादुयुक्तेभ्यः
पञ्चमीस्वादुयुक्तात् स्वादुयुक्ताभ्याम् स्वादुयुक्तेभ्यः
षष्ठीस्वादुयुक्तस्य स्वादुयुक्तयोः स्वादुयुक्तानाम्
सप्तमीस्वादुयुक्ते स्वादुयुक्तयोः स्वादुयुक्तेषु

समास स्वादुयुक्त

अव्यय ॰स्वादुयुक्तम् ॰स्वादुयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria