Declension table of ?svādupuṣpa

Deva

MasculineSingularDualPlural
Nominativesvādupuṣpaḥ svādupuṣpau svādupuṣpāḥ
Vocativesvādupuṣpa svādupuṣpau svādupuṣpāḥ
Accusativesvādupuṣpam svādupuṣpau svādupuṣpān
Instrumentalsvādupuṣpeṇa svādupuṣpābhyām svādupuṣpaiḥ svādupuṣpebhiḥ
Dativesvādupuṣpāya svādupuṣpābhyām svādupuṣpebhyaḥ
Ablativesvādupuṣpāt svādupuṣpābhyām svādupuṣpebhyaḥ
Genitivesvādupuṣpasya svādupuṣpayoḥ svādupuṣpāṇām
Locativesvādupuṣpe svādupuṣpayoḥ svādupuṣpeṣu

Compound svādupuṣpa -

Adverb -svādupuṣpam -svādupuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria