सुबन्तावली ?स्वादुपुष्प

Roma

पुमान्एकद्विबहु
प्रथमास्वादुपुष्पः स्वादुपुष्पौ स्वादुपुष्पाः
सम्बोधनम्स्वादुपुष्प स्वादुपुष्पौ स्वादुपुष्पाः
द्वितीयास्वादुपुष्पम् स्वादुपुष्पौ स्वादुपुष्पान्
तृतीयास्वादुपुष्पेण स्वादुपुष्पाभ्याम् स्वादुपुष्पैः स्वादुपुष्पेभिः
चतुर्थीस्वादुपुष्पाय स्वादुपुष्पाभ्याम् स्वादुपुष्पेभ्यः
पञ्चमीस्वादुपुष्पात् स्वादुपुष्पाभ्याम् स्वादुपुष्पेभ्यः
षष्ठीस्वादुपुष्पस्य स्वादुपुष्पयोः स्वादुपुष्पाणाम्
सप्तमीस्वादुपुष्पे स्वादुपुष्पयोः स्वादुपुष्पेषु

समास स्वादुपुष्प

अव्यय ॰स्वादुपुष्पम् ॰स्वादुपुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria