Declension table of svādhīnatva

Deva

NeuterSingularDualPlural
Nominativesvādhīnatvam svādhīnatve svādhīnatvāni
Vocativesvādhīnatva svādhīnatve svādhīnatvāni
Accusativesvādhīnatvam svādhīnatve svādhīnatvāni
Instrumentalsvādhīnatvena svādhīnatvābhyām svādhīnatvaiḥ
Dativesvādhīnatvāya svādhīnatvābhyām svādhīnatvebhyaḥ
Ablativesvādhīnatvāt svādhīnatvābhyām svādhīnatvebhyaḥ
Genitivesvādhīnatvasya svādhīnatvayoḥ svādhīnatvānām
Locativesvādhīnatve svādhīnatvayoḥ svādhīnatveṣu

Compound svādhīnatva -

Adverb -svādhīnatvam -svādhīnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria