Declension table of svādhīnapatikā

Deva

FeminineSingularDualPlural
Nominativesvādhīnapatikā svādhīnapatike svādhīnapatikāḥ
Vocativesvādhīnapatike svādhīnapatike svādhīnapatikāḥ
Accusativesvādhīnapatikām svādhīnapatike svādhīnapatikāḥ
Instrumentalsvādhīnapatikayā svādhīnapatikābhyām svādhīnapatikābhiḥ
Dativesvādhīnapatikāyai svādhīnapatikābhyām svādhīnapatikābhyaḥ
Ablativesvādhīnapatikāyāḥ svādhīnapatikābhyām svādhīnapatikābhyaḥ
Genitivesvādhīnapatikāyāḥ svādhīnapatikayoḥ svādhīnapatikānām
Locativesvādhīnapatikāyām svādhīnapatikayoḥ svādhīnapatikāsu

Adverb -svādhīnapatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria