Declension table of svādhīnabhartṛkā

Deva

FeminineSingularDualPlural
Nominativesvādhīnabhartṛkā svādhīnabhartṛke svādhīnabhartṛkāḥ
Vocativesvādhīnabhartṛke svādhīnabhartṛke svādhīnabhartṛkāḥ
Accusativesvādhīnabhartṛkām svādhīnabhartṛke svādhīnabhartṛkāḥ
Instrumentalsvādhīnabhartṛkayā svādhīnabhartṛkābhyām svādhīnabhartṛkābhiḥ
Dativesvādhīnabhartṛkāyai svādhīnabhartṛkābhyām svādhīnabhartṛkābhyaḥ
Ablativesvādhīnabhartṛkāyāḥ svādhīnabhartṛkābhyām svādhīnabhartṛkābhyaḥ
Genitivesvādhīnabhartṛkāyāḥ svādhīnabhartṛkayoḥ svādhīnabhartṛkāṇām
Locativesvādhīnabhartṛkāyām svādhīnabhartṛkayoḥ svādhīnabhartṛkāsu

Adverb -svādhīnabhartṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria