Declension table of svādhīna

Deva

MasculineSingularDualPlural
Nominativesvādhīnaḥ svādhīnau svādhīnāḥ
Vocativesvādhīna svādhīnau svādhīnāḥ
Accusativesvādhīnam svādhīnau svādhīnān
Instrumentalsvādhīnena svādhīnābhyām svādhīnaiḥ svādhīnebhiḥ
Dativesvādhīnāya svādhīnābhyām svādhīnebhyaḥ
Ablativesvādhīnāt svādhīnābhyām svādhīnebhyaḥ
Genitivesvādhīnasya svādhīnayoḥ svādhīnānām
Locativesvādhīne svādhīnayoḥ svādhīneṣu

Compound svādhīna -

Adverb -svādhīnam -svādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria