Declension table of suśrutapāṭhaśuddhi

Deva

FeminineSingularDualPlural
Nominativesuśrutapāṭhaśuddhiḥ suśrutapāṭhaśuddhī suśrutapāṭhaśuddhayaḥ
Vocativesuśrutapāṭhaśuddhe suśrutapāṭhaśuddhī suśrutapāṭhaśuddhayaḥ
Accusativesuśrutapāṭhaśuddhim suśrutapāṭhaśuddhī suśrutapāṭhaśuddhīḥ
Instrumentalsuśrutapāṭhaśuddhyā suśrutapāṭhaśuddhibhyām suśrutapāṭhaśuddhibhiḥ
Dativesuśrutapāṭhaśuddhyai suśrutapāṭhaśuddhaye suśrutapāṭhaśuddhibhyām suśrutapāṭhaśuddhibhyaḥ
Ablativesuśrutapāṭhaśuddhyāḥ suśrutapāṭhaśuddheḥ suśrutapāṭhaśuddhibhyām suśrutapāṭhaśuddhibhyaḥ
Genitivesuśrutapāṭhaśuddhyāḥ suśrutapāṭhaśuddheḥ suśrutapāṭhaśuddhyoḥ suśrutapāṭhaśuddhīnām
Locativesuśrutapāṭhaśuddhyām suśrutapāṭhaśuddhau suśrutapāṭhaśuddhyoḥ suśrutapāṭhaśuddhiṣu

Compound suśrutapāṭhaśuddhi -

Adverb -suśrutapāṭhaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria