सुबन्तावली सुश्रुतपाठशुद्धि

Roma

स्त्रीएकद्विबहु
प्रथमासुश्रुतपाठशुद्धिः सुश्रुतपाठशुद्धी सुश्रुतपाठशुद्धयः
सम्बोधनम्सुश्रुतपाठशुद्धे सुश्रुतपाठशुद्धी सुश्रुतपाठशुद्धयः
द्वितीयासुश्रुतपाठशुद्धिम् सुश्रुतपाठशुद्धी सुश्रुतपाठशुद्धीः
तृतीयासुश्रुतपाठशुद्ध्या सुश्रुतपाठशुद्धिभ्याम् सुश्रुतपाठशुद्धिभिः
चतुर्थीसुश्रुतपाठशुद्ध्यै सुश्रुतपाठशुद्धये सुश्रुतपाठशुद्धिभ्याम् सुश्रुतपाठशुद्धिभ्यः
पञ्चमीसुश्रुतपाठशुद्ध्याः सुश्रुतपाठशुद्धेः सुश्रुतपाठशुद्धिभ्याम् सुश्रुतपाठशुद्धिभ्यः
षष्ठीसुश्रुतपाठशुद्ध्याः सुश्रुतपाठशुद्धेः सुश्रुतपाठशुद्ध्योः सुश्रुतपाठशुद्धीनाम्
सप्तमीसुश्रुतपाठशुद्ध्याम् सुश्रुतपाठशुद्धौ सुश्रुतपाठशुद्ध्योः सुश्रुतपाठशुद्धिषु

समास सुश्रुतपाठशुद्धि

अव्यय ॰सुश्रुतपाठशुद्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria