Declension table of ?suśliṣṭasandhi

Deva

NeuterSingularDualPlural
Nominativesuśliṣṭasandhi suśliṣṭasandhinī suśliṣṭasandhīni
Vocativesuśliṣṭasandhi suśliṣṭasandhinī suśliṣṭasandhīni
Accusativesuśliṣṭasandhi suśliṣṭasandhinī suśliṣṭasandhīni
Instrumentalsuśliṣṭasandhinā suśliṣṭasandhibhyām suśliṣṭasandhibhiḥ
Dativesuśliṣṭasandhine suśliṣṭasandhibhyām suśliṣṭasandhibhyaḥ
Ablativesuśliṣṭasandhinaḥ suśliṣṭasandhibhyām suśliṣṭasandhibhyaḥ
Genitivesuśliṣṭasandhinaḥ suśliṣṭasandhinoḥ suśliṣṭasandhīnām
Locativesuśliṣṭasandhini suśliṣṭasandhinoḥ suśliṣṭasandhiṣu

Compound suśliṣṭasandhi -

Adverb -suśliṣṭasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria