सुबन्तावली ?सुश्लिष्टसन्धि

Roma

नपुंसकम्एकद्विबहु
प्रथमासुश्लिष्टसन्धि सुश्लिष्टसन्धिनी सुश्लिष्टसन्धीनि
सम्बोधनम्सुश्लिष्टसन्धि सुश्लिष्टसन्धिनी सुश्लिष्टसन्धीनि
द्वितीयासुश्लिष्टसन्धि सुश्लिष्टसन्धिनी सुश्लिष्टसन्धीनि
तृतीयासुश्लिष्टसन्धिना सुश्लिष्टसन्धिभ्याम् सुश्लिष्टसन्धिभिः
चतुर्थीसुश्लिष्टसन्धिने सुश्लिष्टसन्धिभ्याम् सुश्लिष्टसन्धिभ्यः
पञ्चमीसुश्लिष्टसन्धिनः सुश्लिष्टसन्धिभ्याम् सुश्लिष्टसन्धिभ्यः
षष्ठीसुश्लिष्टसन्धिनः सुश्लिष्टसन्धिनोः सुश्लिष्टसन्धीनाम्
सप्तमीसुश्लिष्टसन्धिनि सुश्लिष्टसन्धिनोः सुश्लिष्टसन्धिषु

समास सुश्लिष्टसन्धि

अव्यय ॰सुश्लिष्टसन्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria