Declension table of ?suśliṣṭasandhi

Deva

MasculineSingularDualPlural
Nominativesuśliṣṭasandhiḥ suśliṣṭasandhī suśliṣṭasandhayaḥ
Vocativesuśliṣṭasandhe suśliṣṭasandhī suśliṣṭasandhayaḥ
Accusativesuśliṣṭasandhim suśliṣṭasandhī suśliṣṭasandhīn
Instrumentalsuśliṣṭasandhinā suśliṣṭasandhibhyām suśliṣṭasandhibhiḥ
Dativesuśliṣṭasandhaye suśliṣṭasandhibhyām suśliṣṭasandhibhyaḥ
Ablativesuśliṣṭasandheḥ suśliṣṭasandhibhyām suśliṣṭasandhibhyaḥ
Genitivesuśliṣṭasandheḥ suśliṣṭasandhyoḥ suśliṣṭasandhīnām
Locativesuśliṣṭasandhau suśliṣṭasandhyoḥ suśliṣṭasandhiṣu

Compound suśliṣṭasandhi -

Adverb -suśliṣṭasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria