सुबन्तावली ?सुश्लिष्टसन्धि

Roma

पुमान्एकद्विबहु
प्रथमासुश्लिष्टसन्धिः सुश्लिष्टसन्धी सुश्लिष्टसन्धयः
सम्बोधनम्सुश्लिष्टसन्धे सुश्लिष्टसन्धी सुश्लिष्टसन्धयः
द्वितीयासुश्लिष्टसन्धिम् सुश्लिष्टसन्धी सुश्लिष्टसन्धीन्
तृतीयासुश्लिष्टसन्धिना सुश्लिष्टसन्धिभ्याम् सुश्लिष्टसन्धिभिः
चतुर्थीसुश्लिष्टसन्धये सुश्लिष्टसन्धिभ्याम् सुश्लिष्टसन्धिभ्यः
पञ्चमीसुश्लिष्टसन्धेः सुश्लिष्टसन्धिभ्याम् सुश्लिष्टसन्धिभ्यः
षष्ठीसुश्लिष्टसन्धेः सुश्लिष्टसन्ध्योः सुश्लिष्टसन्धीनाम्
सप्तमीसुश्लिष्टसन्धौ सुश्लिष्टसन्ध्योः सुश्लिष्टसन्धिषु

समास सुश्लिष्टसन्धि

अव्यय ॰सुश्लिष्टसन्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria