Declension table of ?suśithilīkṛta

Deva

MasculineSingularDualPlural
Nominativesuśithilīkṛtaḥ suśithilīkṛtau suśithilīkṛtāḥ
Vocativesuśithilīkṛta suśithilīkṛtau suśithilīkṛtāḥ
Accusativesuśithilīkṛtam suśithilīkṛtau suśithilīkṛtān
Instrumentalsuśithilīkṛtena suśithilīkṛtābhyām suśithilīkṛtaiḥ suśithilīkṛtebhiḥ
Dativesuśithilīkṛtāya suśithilīkṛtābhyām suśithilīkṛtebhyaḥ
Ablativesuśithilīkṛtāt suśithilīkṛtābhyām suśithilīkṛtebhyaḥ
Genitivesuśithilīkṛtasya suśithilīkṛtayoḥ suśithilīkṛtānām
Locativesuśithilīkṛte suśithilīkṛtayoḥ suśithilīkṛteṣu

Compound suśithilīkṛta -

Adverb -suśithilīkṛtam -suśithilīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria