सुबन्तावली ?सुशिथिलीकृत

Roma

पुमान्एकद्विबहु
प्रथमासुशिथिलीकृतः सुशिथिलीकृतौ सुशिथिलीकृताः
सम्बोधनम्सुशिथिलीकृत सुशिथिलीकृतौ सुशिथिलीकृताः
द्वितीयासुशिथिलीकृतम् सुशिथिलीकृतौ सुशिथिलीकृतान्
तृतीयासुशिथिलीकृतेन सुशिथिलीकृताभ्याम् सुशिथिलीकृतैः सुशिथिलीकृतेभिः
चतुर्थीसुशिथिलीकृताय सुशिथिलीकृताभ्याम् सुशिथिलीकृतेभ्यः
पञ्चमीसुशिथिलीकृतात् सुशिथिलीकृताभ्याम् सुशिथिलीकृतेभ्यः
षष्ठीसुशिथिलीकृतस्य सुशिथिलीकृतयोः सुशिथिलीकृतानाम्
सप्तमीसुशिथिलीकृते सुशिथिलीकृतयोः सुशिथिलीकृतेषु

समास सुशिथिलीकृत

अव्यय ॰सुशिथिलीकृतम् ॰सुशिथिलीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria