Declension table of ?suśaraṇa

Deva

MasculineSingularDualPlural
Nominativesuśaraṇaḥ suśaraṇau suśaraṇāḥ
Vocativesuśaraṇa suśaraṇau suśaraṇāḥ
Accusativesuśaraṇam suśaraṇau suśaraṇān
Instrumentalsuśaraṇena suśaraṇābhyām suśaraṇaiḥ suśaraṇebhiḥ
Dativesuśaraṇāya suśaraṇābhyām suśaraṇebhyaḥ
Ablativesuśaraṇāt suśaraṇābhyām suśaraṇebhyaḥ
Genitivesuśaraṇasya suśaraṇayoḥ suśaraṇānām
Locativesuśaraṇe suśaraṇayoḥ suśaraṇeṣu

Compound suśaraṇa -

Adverb -suśaraṇam -suśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria