सुबन्तावली ?सुशरण

Roma

पुमान्एकद्विबहु
प्रथमासुशरणः सुशरणौ सुशरणाः
सम्बोधनम्सुशरण सुशरणौ सुशरणाः
द्वितीयासुशरणम् सुशरणौ सुशरणान्
तृतीयासुशरणेन सुशरणाभ्याम् सुशरणैः सुशरणेभिः
चतुर्थीसुशरणाय सुशरणाभ्याम् सुशरणेभ्यः
पञ्चमीसुशरणात् सुशरणाभ्याम् सुशरणेभ्यः
षष्ठीसुशरणस्य सुशरणयोः सुशरणानाम्
सप्तमीसुशरणे सुशरणयोः सुशरणेषु

समास सुशरण

अव्यय ॰सुशरणम् ॰सुशरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria