Declension table of ?suśaṭha

Deva

MasculineSingularDualPlural
Nominativesuśaṭhaḥ suśaṭhau suśaṭhāḥ
Vocativesuśaṭha suśaṭhau suśaṭhāḥ
Accusativesuśaṭham suśaṭhau suśaṭhān
Instrumentalsuśaṭhena suśaṭhābhyām suśaṭhaiḥ suśaṭhebhiḥ
Dativesuśaṭhāya suśaṭhābhyām suśaṭhebhyaḥ
Ablativesuśaṭhāt suśaṭhābhyām suśaṭhebhyaḥ
Genitivesuśaṭhasya suśaṭhayoḥ suśaṭhānām
Locativesuśaṭhe suśaṭhayoḥ suśaṭheṣu

Compound suśaṭha -

Adverb -suśaṭham -suśaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria