सुबन्तावली ?सुशठ

Roma

पुमान्एकद्विबहु
प्रथमासुशठः सुशठौ सुशठाः
सम्बोधनम्सुशठ सुशठौ सुशठाः
द्वितीयासुशठम् सुशठौ सुशठान्
तृतीयासुशठेन सुशठाभ्याम् सुशठैः सुशठेभिः
चतुर्थीसुशठाय सुशठाभ्याम् सुशठेभ्यः
पञ्चमीसुशठात् सुशठाभ्याम् सुशठेभ्यः
षष्ठीसुशठस्य सुशठयोः सुशठानाम्
सप्तमीसुशठे सुशठयोः सुशठेषु

समास सुशठ

अव्यय ॰सुशठम् ॰सुशठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria