Declension table of ?suvratadatta

Deva

MasculineSingularDualPlural
Nominativesuvratadattaḥ suvratadattau suvratadattāḥ
Vocativesuvratadatta suvratadattau suvratadattāḥ
Accusativesuvratadattam suvratadattau suvratadattān
Instrumentalsuvratadattena suvratadattābhyām suvratadattaiḥ suvratadattebhiḥ
Dativesuvratadattāya suvratadattābhyām suvratadattebhyaḥ
Ablativesuvratadattāt suvratadattābhyām suvratadattebhyaḥ
Genitivesuvratadattasya suvratadattayoḥ suvratadattānām
Locativesuvratadatte suvratadattayoḥ suvratadatteṣu

Compound suvratadatta -

Adverb -suvratadattam -suvratadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria