सुबन्तावली ?सुव्रतदत्त

Roma

पुमान्एकद्विबहु
प्रथमासुव्रतदत्तः सुव्रतदत्तौ सुव्रतदत्ताः
सम्बोधनम्सुव्रतदत्त सुव्रतदत्तौ सुव्रतदत्ताः
द्वितीयासुव्रतदत्तम् सुव्रतदत्तौ सुव्रतदत्तान्
तृतीयासुव्रतदत्तेन सुव्रतदत्ताभ्याम् सुव्रतदत्तैः सुव्रतदत्तेभिः
चतुर्थीसुव्रतदत्ताय सुव्रतदत्ताभ्याम् सुव्रतदत्तेभ्यः
पञ्चमीसुव्रतदत्तात् सुव्रतदत्ताभ्याम् सुव्रतदत्तेभ्यः
षष्ठीसुव्रतदत्तस्य सुव्रतदत्तयोः सुव्रतदत्तानाम्
सप्तमीसुव्रतदत्ते सुव्रतदत्तयोः सुव्रतदत्तेषु

समास सुव्रतदत्त

अव्यय ॰सुव्रतदत्तम् ॰सुव्रतदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria