Declension table of ?suvistīrṇa

Deva

MasculineSingularDualPlural
Nominativesuvistīrṇaḥ suvistīrṇau suvistīrṇāḥ
Vocativesuvistīrṇa suvistīrṇau suvistīrṇāḥ
Accusativesuvistīrṇam suvistīrṇau suvistīrṇān
Instrumentalsuvistīrṇena suvistīrṇābhyām suvistīrṇaiḥ suvistīrṇebhiḥ
Dativesuvistīrṇāya suvistīrṇābhyām suvistīrṇebhyaḥ
Ablativesuvistīrṇāt suvistīrṇābhyām suvistīrṇebhyaḥ
Genitivesuvistīrṇasya suvistīrṇayoḥ suvistīrṇānām
Locativesuvistīrṇe suvistīrṇayoḥ suvistīrṇeṣu

Compound suvistīrṇa -

Adverb -suvistīrṇam -suvistīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria