सुबन्तावली ?सुविस्तीर्ण

Roma

पुमान्एकद्विबहु
प्रथमासुविस्तीर्णः सुविस्तीर्णौ सुविस्तीर्णाः
सम्बोधनम्सुविस्तीर्ण सुविस्तीर्णौ सुविस्तीर्णाः
द्वितीयासुविस्तीर्णम् सुविस्तीर्णौ सुविस्तीर्णान्
तृतीयासुविस्तीर्णेन सुविस्तीर्णाभ्याम् सुविस्तीर्णैः सुविस्तीर्णेभिः
चतुर्थीसुविस्तीर्णाय सुविस्तीर्णाभ्याम् सुविस्तीर्णेभ्यः
पञ्चमीसुविस्तीर्णात् सुविस्तीर्णाभ्याम् सुविस्तीर्णेभ्यः
षष्ठीसुविस्तीर्णस्य सुविस्तीर्णयोः सुविस्तीर्णानाम्
सप्तमीसुविस्तीर्णे सुविस्तीर्णयोः सुविस्तीर्णेषु

समास सुविस्तीर्ण

अव्यय ॰सुविस्तीर्णम् ॰सुविस्तीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria