Declension table of ?suvikrāntavikrāmin

Deva

MasculineSingularDualPlural
Nominativesuvikrāntavikrāmī suvikrāntavikrāmiṇau suvikrāntavikrāmiṇaḥ
Vocativesuvikrāntavikrāmin suvikrāntavikrāmiṇau suvikrāntavikrāmiṇaḥ
Accusativesuvikrāntavikrāmiṇam suvikrāntavikrāmiṇau suvikrāntavikrāmiṇaḥ
Instrumentalsuvikrāntavikrāmiṇā suvikrāntavikrāmibhyām suvikrāntavikrāmibhiḥ
Dativesuvikrāntavikrāmiṇe suvikrāntavikrāmibhyām suvikrāntavikrāmibhyaḥ
Ablativesuvikrāntavikrāmiṇaḥ suvikrāntavikrāmibhyām suvikrāntavikrāmibhyaḥ
Genitivesuvikrāntavikrāmiṇaḥ suvikrāntavikrāmiṇoḥ suvikrāntavikrāmiṇām
Locativesuvikrāntavikrāmiṇi suvikrāntavikrāmiṇoḥ suvikrāntavikrāmiṣu

Compound suvikrāntavikrāmi -

Adverb -suvikrāntavikrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria