सुबन्तावली ?सुविक्रान्तविक्रामिन्

Roma

पुमान्एकद्विबहु
प्रथमासुविक्रान्तविक्रामी सुविक्रान्तविक्रामिणौ सुविक्रान्तविक्रामिणः
सम्बोधनम्सुविक्रान्तविक्रामिन् सुविक्रान्तविक्रामिणौ सुविक्रान्तविक्रामिणः
द्वितीयासुविक्रान्तविक्रामिणम् सुविक्रान्तविक्रामिणौ सुविक्रान्तविक्रामिणः
तृतीयासुविक्रान्तविक्रामिणा सुविक्रान्तविक्रामिभ्याम् सुविक्रान्तविक्रामिभिः
चतुर्थीसुविक्रान्तविक्रामिणे सुविक्रान्तविक्रामिभ्याम् सुविक्रान्तविक्रामिभ्यः
पञ्चमीसुविक्रान्तविक्रामिणः सुविक्रान्तविक्रामिभ्याम् सुविक्रान्तविक्रामिभ्यः
षष्ठीसुविक्रान्तविक्रामिणः सुविक्रान्तविक्रामिणोः सुविक्रान्तविक्रामिणाम्
सप्तमीसुविक्रान्तविक्रामिणि सुविक्रान्तविक्रामिणोः सुविक्रान्तविक्रामिषु

समास सुविक्रान्तविक्रामि

अव्यय ॰सुविक्रान्तविक्रामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria