Declension table of ?suvarṇasa

Deva

MasculineSingularDualPlural
Nominativesuvarṇasaḥ suvarṇasau suvarṇasāḥ
Vocativesuvarṇasa suvarṇasau suvarṇasāḥ
Accusativesuvarṇasam suvarṇasau suvarṇasān
Instrumentalsuvarṇasena suvarṇasābhyām suvarṇasaiḥ suvarṇasebhiḥ
Dativesuvarṇasāya suvarṇasābhyām suvarṇasebhyaḥ
Ablativesuvarṇasāt suvarṇasābhyām suvarṇasebhyaḥ
Genitivesuvarṇasasya suvarṇasayoḥ suvarṇasānām
Locativesuvarṇase suvarṇasayoḥ suvarṇaseṣu

Compound suvarṇasa -

Adverb -suvarṇasam -suvarṇasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria