सुबन्तावली ?सुवर्णस

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णसः सुवर्णसौ सुवर्णसाः
सम्बोधनम्सुवर्णस सुवर्णसौ सुवर्णसाः
द्वितीयासुवर्णसम् सुवर्णसौ सुवर्णसान्
तृतीयासुवर्णसेन सुवर्णसाभ्याम् सुवर्णसैः सुवर्णसेभिः
चतुर्थीसुवर्णसाय सुवर्णसाभ्याम् सुवर्णसेभ्यः
पञ्चमीसुवर्णसात् सुवर्णसाभ्याम् सुवर्णसेभ्यः
षष्ठीसुवर्णसस्य सुवर्णसयोः सुवर्णसानाम्
सप्तमीसुवर्णसे सुवर्णसयोः सुवर्णसेषु

समास सुवर्णस

अव्यय ॰सुवर्णसम् ॰सुवर्णसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria