Declension table of ?suvarṇarajata

Deva

MasculineSingularDualPlural
Nominativesuvarṇarajataḥ suvarṇarajatau suvarṇarajatāḥ
Vocativesuvarṇarajata suvarṇarajatau suvarṇarajatāḥ
Accusativesuvarṇarajatam suvarṇarajatau suvarṇarajatān
Instrumentalsuvarṇarajatena suvarṇarajatābhyām suvarṇarajataiḥ suvarṇarajatebhiḥ
Dativesuvarṇarajatāya suvarṇarajatābhyām suvarṇarajatebhyaḥ
Ablativesuvarṇarajatāt suvarṇarajatābhyām suvarṇarajatebhyaḥ
Genitivesuvarṇarajatasya suvarṇarajatayoḥ suvarṇarajatānām
Locativesuvarṇarajate suvarṇarajatayoḥ suvarṇarajateṣu

Compound suvarṇarajata -

Adverb -suvarṇarajatam -suvarṇarajatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria