सुबन्तावली ?सुवर्णरजत

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णरजतः सुवर्णरजतौ सुवर्णरजताः
सम्बोधनम्सुवर्णरजत सुवर्णरजतौ सुवर्णरजताः
द्वितीयासुवर्णरजतम् सुवर्णरजतौ सुवर्णरजतान्
तृतीयासुवर्णरजतेन सुवर्णरजताभ्याम् सुवर्णरजतैः सुवर्णरजतेभिः
चतुर्थीसुवर्णरजताय सुवर्णरजताभ्याम् सुवर्णरजतेभ्यः
पञ्चमीसुवर्णरजतात् सुवर्णरजताभ्याम् सुवर्णरजतेभ्यः
षष्ठीसुवर्णरजतस्य सुवर्णरजतयोः सुवर्णरजतानाम्
सप्तमीसुवर्णरजते सुवर्णरजतयोः सुवर्णरजतेषु

समास सुवर्णरजत

अव्यय ॰सुवर्णरजतम् ॰सुवर्णरजतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria