Declension table of ?suvarṇapuṣpita

Deva

MasculineSingularDualPlural
Nominativesuvarṇapuṣpitaḥ suvarṇapuṣpitau suvarṇapuṣpitāḥ
Vocativesuvarṇapuṣpita suvarṇapuṣpitau suvarṇapuṣpitāḥ
Accusativesuvarṇapuṣpitam suvarṇapuṣpitau suvarṇapuṣpitān
Instrumentalsuvarṇapuṣpitena suvarṇapuṣpitābhyām suvarṇapuṣpitaiḥ suvarṇapuṣpitebhiḥ
Dativesuvarṇapuṣpitāya suvarṇapuṣpitābhyām suvarṇapuṣpitebhyaḥ
Ablativesuvarṇapuṣpitāt suvarṇapuṣpitābhyām suvarṇapuṣpitebhyaḥ
Genitivesuvarṇapuṣpitasya suvarṇapuṣpitayoḥ suvarṇapuṣpitānām
Locativesuvarṇapuṣpite suvarṇapuṣpitayoḥ suvarṇapuṣpiteṣu

Compound suvarṇapuṣpita -

Adverb -suvarṇapuṣpitam -suvarṇapuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria