सुबन्तावली ?सुवर्णपुष्पित

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णपुष्पितः सुवर्णपुष्पितौ सुवर्णपुष्पिताः
सम्बोधनम्सुवर्णपुष्पित सुवर्णपुष्पितौ सुवर्णपुष्पिताः
द्वितीयासुवर्णपुष्पितम् सुवर्णपुष्पितौ सुवर्णपुष्पितान्
तृतीयासुवर्णपुष्पितेन सुवर्णपुष्पिताभ्याम् सुवर्णपुष्पितैः सुवर्णपुष्पितेभिः
चतुर्थीसुवर्णपुष्पिताय सुवर्णपुष्पिताभ्याम् सुवर्णपुष्पितेभ्यः
पञ्चमीसुवर्णपुष्पितात् सुवर्णपुष्पिताभ्याम् सुवर्णपुष्पितेभ्यः
षष्ठीसुवर्णपुष्पितस्य सुवर्णपुष्पितयोः सुवर्णपुष्पितानाम्
सप्तमीसुवर्णपुष्पिते सुवर्णपुष्पितयोः सुवर्णपुष्पितेषु

समास सुवर्णपुष्पित

अव्यय ॰सुवर्णपुष्पितम् ॰सुवर्णपुष्पितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria