Declension table of ?suvarṇapuṣpa

Deva

MasculineSingularDualPlural
Nominativesuvarṇapuṣpaḥ suvarṇapuṣpau suvarṇapuṣpāḥ
Vocativesuvarṇapuṣpa suvarṇapuṣpau suvarṇapuṣpāḥ
Accusativesuvarṇapuṣpam suvarṇapuṣpau suvarṇapuṣpān
Instrumentalsuvarṇapuṣpeṇa suvarṇapuṣpābhyām suvarṇapuṣpaiḥ suvarṇapuṣpebhiḥ
Dativesuvarṇapuṣpāya suvarṇapuṣpābhyām suvarṇapuṣpebhyaḥ
Ablativesuvarṇapuṣpāt suvarṇapuṣpābhyām suvarṇapuṣpebhyaḥ
Genitivesuvarṇapuṣpasya suvarṇapuṣpayoḥ suvarṇapuṣpāṇām
Locativesuvarṇapuṣpe suvarṇapuṣpayoḥ suvarṇapuṣpeṣu

Compound suvarṇapuṣpa -

Adverb -suvarṇapuṣpam -suvarṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria