सुबन्तावली ?सुवर्णपुष्प

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णपुष्पः सुवर्णपुष्पौ सुवर्णपुष्पाः
सम्बोधनम्सुवर्णपुष्प सुवर्णपुष्पौ सुवर्णपुष्पाः
द्वितीयासुवर्णपुष्पम् सुवर्णपुष्पौ सुवर्णपुष्पान्
तृतीयासुवर्णपुष्पेण सुवर्णपुष्पाभ्याम् सुवर्णपुष्पैः सुवर्णपुष्पेभिः
चतुर्थीसुवर्णपुष्पाय सुवर्णपुष्पाभ्याम् सुवर्णपुष्पेभ्यः
पञ्चमीसुवर्णपुष्पात् सुवर्णपुष्पाभ्याम् सुवर्णपुष्पेभ्यः
षष्ठीसुवर्णपुष्पस्य सुवर्णपुष्पयोः सुवर्णपुष्पाणाम्
सप्तमीसुवर्णपुष्पे सुवर्णपुष्पयोः सुवर्णपुष्पेषु

समास सुवर्णपुष्प

अव्यय ॰सुवर्णपुष्पम् ॰सुवर्णपुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria