Declension table of ?suvarṇapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativesuvarṇapṛṣṭhaḥ suvarṇapṛṣṭhau suvarṇapṛṣṭhāḥ
Vocativesuvarṇapṛṣṭha suvarṇapṛṣṭhau suvarṇapṛṣṭhāḥ
Accusativesuvarṇapṛṣṭham suvarṇapṛṣṭhau suvarṇapṛṣṭhān
Instrumentalsuvarṇapṛṣṭhena suvarṇapṛṣṭhābhyām suvarṇapṛṣṭhaiḥ suvarṇapṛṣṭhebhiḥ
Dativesuvarṇapṛṣṭhāya suvarṇapṛṣṭhābhyām suvarṇapṛṣṭhebhyaḥ
Ablativesuvarṇapṛṣṭhāt suvarṇapṛṣṭhābhyām suvarṇapṛṣṭhebhyaḥ
Genitivesuvarṇapṛṣṭhasya suvarṇapṛṣṭhayoḥ suvarṇapṛṣṭhānām
Locativesuvarṇapṛṣṭhe suvarṇapṛṣṭhayoḥ suvarṇapṛṣṭheṣu

Compound suvarṇapṛṣṭha -

Adverb -suvarṇapṛṣṭham -suvarṇapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria