सुबन्तावली ?सुवर्णपृष्ठ

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णपृष्ठः सुवर्णपृष्ठौ सुवर्णपृष्ठाः
सम्बोधनम्सुवर्णपृष्ठ सुवर्णपृष्ठौ सुवर्णपृष्ठाः
द्वितीयासुवर्णपृष्ठम् सुवर्णपृष्ठौ सुवर्णपृष्ठान्
तृतीयासुवर्णपृष्ठेन सुवर्णपृष्ठाभ्याम् सुवर्णपृष्ठैः सुवर्णपृष्ठेभिः
चतुर्थीसुवर्णपृष्ठाय सुवर्णपृष्ठाभ्याम् सुवर्णपृष्ठेभ्यः
पञ्चमीसुवर्णपृष्ठात् सुवर्णपृष्ठाभ्याम् सुवर्णपृष्ठेभ्यः
षष्ठीसुवर्णपृष्ठस्य सुवर्णपृष्ठयोः सुवर्णपृष्ठानाम्
सप्तमीसुवर्णपृष्ठे सुवर्णपृष्ठयोः सुवर्णपृष्ठेषु

समास सुवर्णपृष्ठ

अव्यय ॰सुवर्णपृष्ठम् ॰सुवर्णपृष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria