Declension table of ?suvarṇanakulī

Deva

FeminineSingularDualPlural
Nominativesuvarṇanakulī suvarṇanakulyau suvarṇanakulyaḥ
Vocativesuvarṇanakuli suvarṇanakulyau suvarṇanakulyaḥ
Accusativesuvarṇanakulīm suvarṇanakulyau suvarṇanakulīḥ
Instrumentalsuvarṇanakulyā suvarṇanakulībhyām suvarṇanakulībhiḥ
Dativesuvarṇanakulyai suvarṇanakulībhyām suvarṇanakulībhyaḥ
Ablativesuvarṇanakulyāḥ suvarṇanakulībhyām suvarṇanakulībhyaḥ
Genitivesuvarṇanakulyāḥ suvarṇanakulyoḥ suvarṇanakulīnām
Locativesuvarṇanakulyām suvarṇanakulyoḥ suvarṇanakulīṣu

Compound suvarṇanakuli - suvarṇanakulī -

Adverb -suvarṇanakuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria