सुबन्तावली ?सुवर्णनकुली

Roma

स्त्रीएकद्विबहु
प्रथमासुवर्णनकुली सुवर्णनकुल्यौ सुवर्णनकुल्यः
सम्बोधनम्सुवर्णनकुलि सुवर्णनकुल्यौ सुवर्णनकुल्यः
द्वितीयासुवर्णनकुलीम् सुवर्णनकुल्यौ सुवर्णनकुलीः
तृतीयासुवर्णनकुल्या सुवर्णनकुलीभ्याम् सुवर्णनकुलीभिः
चतुर्थीसुवर्णनकुल्यै सुवर्णनकुलीभ्याम् सुवर्णनकुलीभ्यः
पञ्चमीसुवर्णनकुल्याः सुवर्णनकुलीभ्याम् सुवर्णनकुलीभ्यः
षष्ठीसुवर्णनकुल्याः सुवर्णनकुल्योः सुवर्णनकुलीनाम्
सप्तमीसुवर्णनकुल्याम् सुवर्णनकुल्योः सुवर्णनकुलीषु

समास सुवर्णनकुलि सुवर्णनकुली

अव्यय ॰सुवर्णनकुलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria