Declension table of ?suvarṇanaṣṭaśānti

Deva

FeminineSingularDualPlural
Nominativesuvarṇanaṣṭaśāntiḥ suvarṇanaṣṭaśāntī suvarṇanaṣṭaśāntayaḥ
Vocativesuvarṇanaṣṭaśānte suvarṇanaṣṭaśāntī suvarṇanaṣṭaśāntayaḥ
Accusativesuvarṇanaṣṭaśāntim suvarṇanaṣṭaśāntī suvarṇanaṣṭaśāntīḥ
Instrumentalsuvarṇanaṣṭaśāntyā suvarṇanaṣṭaśāntibhyām suvarṇanaṣṭaśāntibhiḥ
Dativesuvarṇanaṣṭaśāntyai suvarṇanaṣṭaśāntaye suvarṇanaṣṭaśāntibhyām suvarṇanaṣṭaśāntibhyaḥ
Ablativesuvarṇanaṣṭaśāntyāḥ suvarṇanaṣṭaśānteḥ suvarṇanaṣṭaśāntibhyām suvarṇanaṣṭaśāntibhyaḥ
Genitivesuvarṇanaṣṭaśāntyāḥ suvarṇanaṣṭaśānteḥ suvarṇanaṣṭaśāntyoḥ suvarṇanaṣṭaśāntīnām
Locativesuvarṇanaṣṭaśāntyām suvarṇanaṣṭaśāntau suvarṇanaṣṭaśāntyoḥ suvarṇanaṣṭaśāntiṣu

Compound suvarṇanaṣṭaśānti -

Adverb -suvarṇanaṣṭaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria