सुबन्तावली ?सुवर्णनष्टशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमासुवर्णनष्टशान्तिः सुवर्णनष्टशान्ती सुवर्णनष्टशान्तयः
सम्बोधनम्सुवर्णनष्टशान्ते सुवर्णनष्टशान्ती सुवर्णनष्टशान्तयः
द्वितीयासुवर्णनष्टशान्तिम् सुवर्णनष्टशान्ती सुवर्णनष्टशान्तीः
तृतीयासुवर्णनष्टशान्त्या सुवर्णनष्टशान्तिभ्याम् सुवर्णनष्टशान्तिभिः
चतुर्थीसुवर्णनष्टशान्त्यै सुवर्णनष्टशान्तये सुवर्णनष्टशान्तिभ्याम् सुवर्णनष्टशान्तिभ्यः
पञ्चमीसुवर्णनष्टशान्त्याः सुवर्णनष्टशान्तेः सुवर्णनष्टशान्तिभ्याम् सुवर्णनष्टशान्तिभ्यः
षष्ठीसुवर्णनष्टशान्त्याः सुवर्णनष्टशान्तेः सुवर्णनष्टशान्त्योः सुवर्णनष्टशान्तीनाम्
सप्तमीसुवर्णनष्टशान्त्याम् सुवर्णनष्टशान्तौ सुवर्णनष्टशान्त्योः सुवर्णनष्टशान्तिषु

समास सुवर्णनष्टशान्ति

अव्यय ॰सुवर्णनष्टशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria