Declension table of ?suvarṇakakṣya

Deva

NeuterSingularDualPlural
Nominativesuvarṇakakṣyam suvarṇakakṣye suvarṇakakṣyāṇi
Vocativesuvarṇakakṣya suvarṇakakṣye suvarṇakakṣyāṇi
Accusativesuvarṇakakṣyam suvarṇakakṣye suvarṇakakṣyāṇi
Instrumentalsuvarṇakakṣyeṇa suvarṇakakṣyābhyām suvarṇakakṣyaiḥ
Dativesuvarṇakakṣyāya suvarṇakakṣyābhyām suvarṇakakṣyebhyaḥ
Ablativesuvarṇakakṣyāt suvarṇakakṣyābhyām suvarṇakakṣyebhyaḥ
Genitivesuvarṇakakṣyasya suvarṇakakṣyayoḥ suvarṇakakṣyāṇām
Locativesuvarṇakakṣye suvarṇakakṣyayoḥ suvarṇakakṣyeṣu

Compound suvarṇakakṣya -

Adverb -suvarṇakakṣyam -suvarṇakakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria