सुबन्तावली ?सुवर्णकक्ष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासुवर्णकक्ष्यम् सुवर्णकक्ष्ये सुवर्णकक्ष्याणि
सम्बोधनम्सुवर्णकक्ष्य सुवर्णकक्ष्ये सुवर्णकक्ष्याणि
द्वितीयासुवर्णकक्ष्यम् सुवर्णकक्ष्ये सुवर्णकक्ष्याणि
तृतीयासुवर्णकक्ष्येण सुवर्णकक्ष्याभ्याम् सुवर्णकक्ष्यैः
चतुर्थीसुवर्णकक्ष्याय सुवर्णकक्ष्याभ्याम् सुवर्णकक्ष्येभ्यः
पञ्चमीसुवर्णकक्ष्यात् सुवर्णकक्ष्याभ्याम् सुवर्णकक्ष्येभ्यः
षष्ठीसुवर्णकक्ष्यस्य सुवर्णकक्ष्ययोः सुवर्णकक्ष्याणाम्
सप्तमीसुवर्णकक्ष्ये सुवर्णकक्ष्ययोः सुवर्णकक्ष्येषु

समास सुवर्णकक्ष्य

अव्यय ॰सुवर्णकक्ष्यम् ॰सुवर्णकक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria