Declension table of ?suvarṇajīvika

Deva

MasculineSingularDualPlural
Nominativesuvarṇajīvikaḥ suvarṇajīvikau suvarṇajīvikāḥ
Vocativesuvarṇajīvika suvarṇajīvikau suvarṇajīvikāḥ
Accusativesuvarṇajīvikam suvarṇajīvikau suvarṇajīvikān
Instrumentalsuvarṇajīvikena suvarṇajīvikābhyām suvarṇajīvikaiḥ suvarṇajīvikebhiḥ
Dativesuvarṇajīvikāya suvarṇajīvikābhyām suvarṇajīvikebhyaḥ
Ablativesuvarṇajīvikāt suvarṇajīvikābhyām suvarṇajīvikebhyaḥ
Genitivesuvarṇajīvikasya suvarṇajīvikayoḥ suvarṇajīvikānām
Locativesuvarṇajīvike suvarṇajīvikayoḥ suvarṇajīvikeṣu

Compound suvarṇajīvika -

Adverb -suvarṇajīvikam -suvarṇajīvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria