सुबन्तावली ?सुवर्णजीविक

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णजीविकः सुवर्णजीविकौ सुवर्णजीविकाः
सम्बोधनम्सुवर्णजीविक सुवर्णजीविकौ सुवर्णजीविकाः
द्वितीयासुवर्णजीविकम् सुवर्णजीविकौ सुवर्णजीविकान्
तृतीयासुवर्णजीविकेन सुवर्णजीविकाभ्याम् सुवर्णजीविकैः सुवर्णजीविकेभिः
चतुर्थीसुवर्णजीविकाय सुवर्णजीविकाभ्याम् सुवर्णजीविकेभ्यः
पञ्चमीसुवर्णजीविकात् सुवर्णजीविकाभ्याम् सुवर्णजीविकेभ्यः
षष्ठीसुवर्णजीविकस्य सुवर्णजीविकयोः सुवर्णजीविकानाम्
सप्तमीसुवर्णजीविके सुवर्णजीविकयोः सुवर्णजीविकेषु

समास सुवर्णजीविक

अव्यय ॰सुवर्णजीविकम् ॰सुवर्णजीविकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria