Declension table of ?suvarṇacampaka

Deva

MasculineSingularDualPlural
Nominativesuvarṇacampakaḥ suvarṇacampakau suvarṇacampakāḥ
Vocativesuvarṇacampaka suvarṇacampakau suvarṇacampakāḥ
Accusativesuvarṇacampakam suvarṇacampakau suvarṇacampakān
Instrumentalsuvarṇacampakena suvarṇacampakābhyām suvarṇacampakaiḥ suvarṇacampakebhiḥ
Dativesuvarṇacampakāya suvarṇacampakābhyām suvarṇacampakebhyaḥ
Ablativesuvarṇacampakāt suvarṇacampakābhyām suvarṇacampakebhyaḥ
Genitivesuvarṇacampakasya suvarṇacampakayoḥ suvarṇacampakānām
Locativesuvarṇacampake suvarṇacampakayoḥ suvarṇacampakeṣu

Compound suvarṇacampaka -

Adverb -suvarṇacampakam -suvarṇacampakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria