सुबन्तावली ?सुवर्णचम्पक

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णचम्पकः सुवर्णचम्पकौ सुवर्णचम्पकाः
सम्बोधनम्सुवर्णचम्पक सुवर्णचम्पकौ सुवर्णचम्पकाः
द्वितीयासुवर्णचम्पकम् सुवर्णचम्पकौ सुवर्णचम्पकान्
तृतीयासुवर्णचम्पकेन सुवर्णचम्पकाभ्याम् सुवर्णचम्पकैः सुवर्णचम्पकेभिः
चतुर्थीसुवर्णचम्पकाय सुवर्णचम्पकाभ्याम् सुवर्णचम्पकेभ्यः
पञ्चमीसुवर्णचम्पकात् सुवर्णचम्पकाभ्याम् सुवर्णचम्पकेभ्यः
षष्ठीसुवर्णचम्पकस्य सुवर्णचम्पकयोः सुवर्णचम्पकानाम्
सप्तमीसुवर्णचम्पके सुवर्णचम्पकयोः सुवर्णचम्पकेषु

समास सुवर्णचम्पक

अव्यय ॰सुवर्णचम्पकम् ॰सुवर्णचम्पकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria